Original

सोऽतिविद्धो महेष्वासस्तेन राज्ञा महारथः ।मूर्छयाभिपरीताङ्गो ध्वजयष्टिमुपाश्रितः ॥ ४६ ॥

Segmented

सो ऽतिविद्धो महा-इष्वासः तेन राज्ञा महा-रथः मूर्च्छया अभिपरी-अङ्गः ध्वज-यष्टिम् उपाश्रितः

Analysis

Word Lemma Parse
सो तद् pos=n,g=m,c=1,n=s
ऽतिविद्धो अतिव्यध् pos=va,g=m,c=1,n=s,f=part
महा महत् pos=a,comp=y
इष्वासः इष्वास pos=n,g=m,c=1,n=s
तेन तद् pos=n,g=m,c=3,n=s
राज्ञा राजन् pos=n,g=m,c=3,n=s
महा महत् pos=a,comp=y
रथः रथ pos=n,g=m,c=1,n=s
मूर्च्छया मूर्छा pos=n,g=f,c=3,n=s
अभिपरी अभिपरी pos=va,comp=y,f=part
अङ्गः अङ्ग pos=n,g=m,c=1,n=s
ध्वज ध्वज pos=n,comp=y
यष्टिम् यष्टि pos=n,g=f,c=2,n=s
उपाश्रितः उपाश्रि pos=va,g=m,c=1,n=s,f=part