Original

ततस्तु नृपतिः क्रुद्धो भीमसेनं स्तनान्तरे ।आजघान नरव्याघ्र शरेण नतपर्वणा ॥ ४५ ॥

Segmented

ततस् तु नृपतिः क्रुद्धो भीमसेनम् स्तनान्तरे आजघान नर-व्याघ्र शरेण नत-पर्वणा

Analysis

Word Lemma Parse
ततस् ततस् pos=i
तु तु pos=i
नृपतिः नृपति pos=n,g=m,c=1,n=s
क्रुद्धो क्रुध् pos=va,g=m,c=1,n=s,f=part
भीमसेनम् भीमसेन pos=n,g=m,c=2,n=s
स्तनान्तरे स्तनान्तर pos=n,g=n,c=7,n=s
आजघान आहन् pos=v,p=3,n=s,l=lit
नर नर pos=n,comp=y
व्याघ्र व्याघ्र pos=n,g=m,c=8,n=s
शरेण शर pos=n,g=m,c=3,n=s
नत नम् pos=va,comp=y,f=part
पर्वणा पर्वन् pos=n,g=m,c=3,n=s