Original

तस्य तत्सुमहद्रूपं दृष्ट्वा सर्वे महारथाः ।असह्यं मन्यमानास्ते नातिप्रमनसोऽभवन् ॥ ४४ ॥

Segmented

तस्य तत् सु महत् रूपम् दृष्ट्वा सर्वे महा-रथाः असह्यम् मन्यमानाः ते न अति प्रमनस् ऽभवन्

Analysis

Word Lemma Parse
तस्य तद् pos=n,g=m,c=6,n=s
तत् तद् pos=n,g=n,c=2,n=s
सु सु pos=i
महत् महत् pos=a,g=n,c=2,n=s
रूपम् रूप pos=n,g=n,c=2,n=s
दृष्ट्वा दृश् pos=vi
सर्वे सर्व pos=n,g=m,c=1,n=p
महा महत् pos=a,comp=y
रथाः रथ pos=n,g=m,c=1,n=p
असह्यम् असह्य pos=a,g=m,c=2,n=s
मन्यमानाः मन् pos=va,g=m,c=1,n=p,f=part
ते तद् pos=n,g=m,c=1,n=p
pos=i
अति अति pos=i
प्रमनस् प्रमनस् pos=a,g=m,c=1,n=p
ऽभवन् भू pos=v,p=3,n=p,l=lan