Original

स चोदितो मदस्रावी भगदत्तेन वारणः ।अभ्यधावत तान्सर्वान्कालोत्सृष्ट इवान्तकः ।द्विगुणं जवमास्थाय कम्पयंश्चरणैर्महीम् ॥ ४३ ॥

Segmented

स चोदितो मद-स्रावी भगदत्तेन वारणः अभ्यधावत तान् सर्वान् काल-उत्सृष्टः इव अन्तकः द्विगुणम् जवम् आस्थाय कम्पयन् चरणैः महीम्

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
चोदितो चोदय् pos=va,g=m,c=1,n=s,f=part
मद मद pos=n,comp=y
स्रावी स्राविन् pos=a,g=m,c=1,n=s
भगदत्तेन भगदत्त pos=n,g=m,c=3,n=s
वारणः वारण pos=n,g=m,c=1,n=s
अभ्यधावत अभिधाव् pos=v,p=3,n=s,l=lan
तान् तद् pos=n,g=m,c=2,n=p
सर्वान् सर्व pos=n,g=m,c=2,n=p
काल काल pos=n,comp=y
उत्सृष्टः उत्सृज् pos=va,g=m,c=1,n=s,f=part
इव इव pos=i
अन्तकः अन्तक pos=n,g=m,c=1,n=s
द्विगुणम् द्विगुण pos=a,g=m,c=2,n=s
जवम् जव pos=n,g=m,c=2,n=s
आस्थाय आस्था pos=vi
कम्पयन् कम्पय् pos=va,g=m,c=1,n=s,f=part
चरणैः चरण pos=n,g=m,c=3,n=p
महीम् मही pos=n,g=f,c=2,n=s