Original

संजातरुधिरोत्पीडः प्रेक्षणीयोऽभवद्रणे ।गभस्तिभिरिवार्कस्य संस्यूतो जलदो महान् ॥ ४२ ॥

Segmented

संजात-रुधिर-उत्पीडः प्रेक्षणीयो ऽभवद् रणे गभस्तिभिः इव अर्कस्य संस्यूतो जलदो महान्

Analysis

Word Lemma Parse
संजात संजन् pos=va,comp=y,f=part
रुधिर रुधिर pos=n,comp=y
उत्पीडः उत्पीड pos=n,g=m,c=1,n=s
प्रेक्षणीयो प्रेक्ष् pos=va,g=m,c=1,n=s,f=krtya
ऽभवद् भू pos=v,p=3,n=s,l=lan
रणे रण pos=n,g=m,c=7,n=s
गभस्तिभिः गभस्ति pos=n,g=m,c=3,n=p
इव इव pos=i
अर्कस्य अर्क pos=n,g=m,c=6,n=s
संस्यूतो संसीव् pos=va,g=m,c=1,n=s,f=part
जलदो जलद pos=n,g=m,c=1,n=s
महान् महत् pos=a,g=m,c=1,n=s