Original

स शस्त्रवृष्ट्याभिहतः प्राद्रवद्द्विगुणं पदम् ।प्राग्ज्योतिषगजो राजन्नानालिङ्गैः सुतेजनैः ॥ ४१ ॥

Segmented

स शस्त्र-वृष्ट्या अभिहतः प्राद्रवद् द्विगुणम् पदम् प्राग्ज्योतिष-गजः राजन् नाना लिङ्गैः सुतेजनैः

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
शस्त्र शस्त्र pos=n,comp=y
वृष्ट्या वृष्टि pos=n,g=f,c=3,n=s
अभिहतः अभिहन् pos=va,g=m,c=1,n=s,f=part
प्राद्रवद् प्रद्रु pos=v,p=3,n=s,l=lan
द्विगुणम् द्विगुण pos=a,g=n,c=2,n=s
पदम् पद pos=n,g=n,c=2,n=s
प्राग्ज्योतिष प्राग्ज्योतिष pos=n,comp=y
गजः गज pos=n,g=m,c=1,n=s
राजन् राजन् pos=n,g=m,c=8,n=s
नाना नाना pos=i
लिङ्गैः लिङ्ग pos=n,g=m,c=3,n=p
सुतेजनैः सुतेजन pos=n,g=m,c=3,n=p