Original

त एनं शरवर्षेण समन्तात्पर्यवारयन् ।गजं च शरवृष्ट्या तं बिभिदुस्ते समन्ततः ॥ ४० ॥

Segmented

त एनम् शर-वर्षेण समन्तात् पर्यवारयन् गजम् च शर-वृष्ट्या तम् बिभिदुः ते समन्ततः

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=p
एनम् एनद् pos=n,g=m,c=2,n=s
शर शर pos=n,comp=y
वर्षेण वर्ष pos=n,g=m,c=3,n=s
समन्तात् समन्तात् pos=i
पर्यवारयन् परिवारय् pos=v,p=3,n=p,l=lan
गजम् गज pos=n,g=m,c=2,n=s
pos=i
शर शर pos=n,comp=y
वृष्ट्या वृष्टि pos=n,g=f,c=3,n=s
तम् तद् pos=n,g=m,c=2,n=s
बिभिदुः भिद् pos=v,p=3,n=p,l=lit
ते तद् pos=n,g=m,c=1,n=p
समन्ततः समन्ततः pos=i