Original

अभिमन्युमुखास्तत्र नामृष्यन्त महारथाः ।भीमस्याच्छादनं संख्ये स्वबाहुबलमाश्रिताः ॥ ३९ ॥

Segmented

अभिमन्यु-मुखाः तत्र न अमृष्यन्त महा-रथाः भीमस्य आच्छादनम् संख्ये स्व-बाहु-बलम् आश्रिताः

Analysis

Word Lemma Parse
अभिमन्यु अभिमन्यु pos=n,comp=y
मुखाः मुख pos=n,g=m,c=1,n=p
तत्र तत्र pos=i
pos=i
अमृष्यन्त मृष् pos=v,p=3,n=p,l=lan
महा महत् pos=a,comp=y
रथाः रथ pos=n,g=m,c=1,n=p
भीमस्य भीम pos=n,g=m,c=6,n=s
आच्छादनम् आच्छादन pos=n,g=n,c=2,n=s
संख्ये संख्य pos=n,g=n,c=7,n=s
स्व स्व pos=a,comp=y
बाहु बाहु pos=n,comp=y
बलम् बल pos=n,g=n,c=2,n=s
आश्रिताः आश्रि pos=va,g=m,c=1,n=p,f=part