Original

आपतन्नेव च रणे भीमसेनं शिलाशितैः ।अदृश्यं समरे चक्रे जीमूत इव भास्करम् ॥ ३८ ॥

Segmented

आपतन्न् एव च रणे भीमसेनम् शिला-शितैः अदृश्यम् समरे चक्रे जीमूत इव भास्करम्

Analysis

Word Lemma Parse
आपतन्न् आपत् pos=va,g=m,c=1,n=s,f=part
एव एव pos=i
pos=i
रणे रण pos=n,g=m,c=7,n=s
भीमसेनम् भीमसेन pos=n,g=m,c=2,n=s
शिला शिला pos=n,comp=y
शितैः शा pos=va,g=m,c=3,n=p,f=part
अदृश्यम् अदृश्य pos=a,g=m,c=2,n=s
समरे समर pos=n,g=n,c=7,n=s
चक्रे कृ pos=v,p=3,n=s,l=lit
जीमूत जीमूत pos=n,g=m,c=1,n=s
इव इव pos=i
भास्करम् भास्कर pos=n,g=m,c=2,n=s