Original

भगदत्तः प्रभिन्नेन कुञ्जरेण विशां पते ।अपतत्सहसा तत्र यत्र भीमो व्यवस्थितः ॥ ३७ ॥

Segmented

भगदत्तः प्रभिन्नेन कुञ्जरेण विशाम् पते अपतत् सहसा तत्र यत्र भीमो व्यवस्थितः

Analysis

Word Lemma Parse
भगदत्तः भगदत्त pos=n,g=m,c=1,n=s
प्रभिन्नेन प्रभिद् pos=va,g=m,c=3,n=s,f=part
कुञ्जरेण कुञ्जर pos=n,g=m,c=3,n=s
विशाम् विश् pos=n,g=f,c=6,n=p
पते पति pos=n,g=m,c=8,n=s
अपतत् पत् pos=v,p=3,n=s,l=lan
सहसा सहसा pos=i
तत्र तत्र pos=i
यत्र यत्र pos=i
भीमो भीम pos=n,g=m,c=1,n=s
व्यवस्थितः व्यवस्था pos=va,g=m,c=1,n=s,f=part