Original

यथाप्राग्र्यान्यथाज्येष्ठान्यथाशूरांश्च संगतान् ।निपातयत्युग्रधन्वा तं प्रमथ्नीत पार्थिवाः ॥ ३५ ॥

Segmented

यथा प्राग्र्यान् यथा ज्येष्ठान् यथा शूरान् च संगतान् निपातयति उग्र-धन्वा तम् प्रमथ्नीत पार्थिवाः

Analysis

Word Lemma Parse
यथा यथा pos=i
प्राग्र्यान् प्राग्र्य pos=a,g=m,c=2,n=p
यथा यथा pos=i
ज्येष्ठान् ज्येष्ठ pos=a,g=m,c=2,n=p
यथा यथा pos=i
शूरान् शूर pos=n,g=m,c=2,n=p
pos=i
संगतान् संगम् pos=va,g=m,c=2,n=p,f=part
निपातयति निपातय् pos=v,p=3,n=s,l=lat
उग्र उग्र pos=a,comp=y
धन्वा धन्वन् pos=n,g=m,c=1,n=s
तम् तद् pos=n,g=m,c=2,n=s
प्रमथ्नीत प्रमथ् pos=v,p=2,n=p,l=lot
पार्थिवाः पार्थिव pos=n,g=m,c=8,n=p