Original

ततोऽब्रवीच्छांतनवः सर्वानेव महारथान् ।एष भीमो रणे क्रुद्धो धार्तराष्ट्रान्महारथान् ॥ ३४ ॥

Segmented

ततो अब्रवीत् शांतनवः सर्वान् एव महा-रथान् एष भीमो रणे क्रुद्धो धार्तराष्ट्रान् महा-रथान्

Analysis

Word Lemma Parse
ततो ततस् pos=i
अब्रवीत् ब्रू pos=v,p=3,n=s,l=lan
शांतनवः शांतनव pos=n,g=m,c=1,n=s
सर्वान् सर्व pos=n,g=m,c=2,n=p
एव एव pos=i
महा महत् pos=a,comp=y
रथान् रथ pos=n,g=m,c=2,n=p
एष एतद् pos=n,g=m,c=1,n=s
भीमो भीम pos=n,g=m,c=1,n=s
रणे रण pos=n,g=m,c=7,n=s
क्रुद्धो क्रुध् pos=va,g=m,c=1,n=s,f=part
धार्तराष्ट्रान् धार्तराष्ट्र pos=n,g=m,c=2,n=p
महा महत् pos=a,comp=y
रथान् रथ pos=n,g=m,c=2,n=p