Original

ततः सुलोचनं भीमः क्षुरप्रेण महामृधे ।मिषतां सर्वसैन्यानामनयद्यमसादनम् ॥ ३२ ॥

Segmented

ततः सुलोचनम् भीमः क्षुरप्रेण महा-मृधे मिषताम् सर्व-सैन्यानाम् अनयद् यम-सादनम्

Analysis

Word Lemma Parse
ततः ततस् pos=i
सुलोचनम् सुलोचन pos=n,g=m,c=2,n=s
भीमः भीम pos=n,g=m,c=1,n=s
क्षुरप्रेण क्षुरप्र pos=n,g=m,c=3,n=s
महा महत् pos=a,comp=y
मृधे मृध pos=n,g=m,c=7,n=s
मिषताम् मिष् pos=va,g=n,c=6,n=p,f=part
सर्व सर्व pos=n,comp=y
सैन्यानाम् सैन्य pos=n,g=n,c=6,n=p
अनयद् नी pos=v,p=3,n=s,l=lan
यम यम pos=n,comp=y
सादनम् सादन pos=n,g=n,c=2,n=s