Original

भीमबाहुं च सप्तत्या साश्वकेतुं ससारथिम् ।निनाय समरे भीमः परलोकाय मारिष ॥ ३० ॥

Segmented

भीमबाहुम् च सप्तत्या स अश्व-केतुम् स सारथिम् निनाय समरे भीमः पर-लोकाय मारिष

Analysis

Word Lemma Parse
भीमबाहुम् भीमबाहु pos=n,g=m,c=2,n=s
pos=i
सप्तत्या सप्तति pos=n,g=f,c=3,n=s
pos=i
अश्व अश्व pos=n,comp=y
केतुम् केतु pos=n,g=m,c=2,n=s
pos=i
सारथिम् सारथि pos=n,g=m,c=2,n=s
निनाय नी pos=v,p=3,n=s,l=lit
समरे समर pos=n,g=n,c=7,n=s
भीमः भीम pos=n,g=m,c=1,n=s
पर पर pos=n,comp=y
लोकाय लोक pos=n,g=m,c=4,n=s
मारिष मारिष pos=n,g=m,c=8,n=s