Original

उग्रस्य सशिरस्त्राणं शिरश्चन्द्रोपमं भुवि ।पातयामास भल्लेन कुण्डलाभ्यां विभूषितम् ॥ २९ ॥

Segmented

उग्रस्य स शिरस्त्राणम् शिरः चन्द्र-उपमम् भुवि पातयामास भल्लेन कुण्डलाभ्याम् विभूषितम्

Analysis

Word Lemma Parse
उग्रस्य उग्र pos=n,g=m,c=6,n=s
pos=i
शिरस्त्राणम् शिरस्त्राण pos=n,g=n,c=2,n=s
शिरः शिरस् pos=n,g=n,c=2,n=s
चन्द्र चन्द्र pos=n,comp=y
उपमम् उपम pos=a,g=n,c=2,n=s
भुवि भू pos=n,g=f,c=7,n=s
पातयामास पातय् pos=v,p=3,n=s,l=lit
भल्लेन भल्ल pos=n,g=m,c=3,n=s
कुण्डलाभ्याम् कुण्डल pos=n,g=n,c=3,n=d
विभूषितम् विभूषय् pos=va,g=n,c=2,n=s,f=part