Original

जलसंधं विनिर्भिद्य सोऽनयद्यमसादनम् ।सुषेणं च ततो हत्वा प्रेषयामास मृत्यवे ॥ २८ ॥

Segmented

जलसंधम् विनिर्भिद्य सो ऽनयद् यम-सादनम् सुषेणम् च ततो हत्वा प्रेषयामास मृत्यवे

Analysis

Word Lemma Parse
जलसंधम् जलसंध pos=n,g=m,c=2,n=s
विनिर्भिद्य विनिर्भिद् pos=vi
सो तद् pos=n,g=m,c=1,n=s
ऽनयद् नी pos=v,p=3,n=s,l=lan
यम यम pos=n,comp=y
सादनम् सादन pos=n,g=n,c=2,n=s
सुषेणम् सुषेण pos=n,g=m,c=2,n=s
pos=i
ततो ततस् pos=i
हत्वा हन् pos=vi
प्रेषयामास प्रेषय् pos=v,p=3,n=s,l=lit
मृत्यवे मृत्यु pos=n,g=m,c=4,n=s