Original

पुत्रांस्तु तव संप्रेक्ष्य भीमसेनो महाबलः ।सृक्किणी विलिहन्वीरः पशुमध्ये वृको यथा ।सेनापतेः क्षुरप्रेण शिरश्चिच्छेद पाण्डवः ॥ २७ ॥

Segmented

पुत्रान् तु तव सम्प्रेक्ष्य भीमसेनो महा-बलः विलिहन् वीरः पशु-मध्ये वृको यथा

Analysis

Word Lemma Parse
पुत्रान् पुत्र pos=n,g=m,c=2,n=p
तु तु pos=i
तव त्वद् pos=n,g=,c=6,n=s
सम्प्रेक्ष्य सम्प्रेक्ष् pos=vi
भीमसेनो भीमसेन pos=n,g=m,c=1,n=s
महा महत् pos=a,comp=y
बलः बल pos=n,g=m,c=1,n=s
विलिहन् विलिह् pos=va,g=m,c=1,n=s,f=part
वीरः वीर pos=n,g=m,c=1,n=s
पशु पशु pos=n,comp=y
मध्ये मध्ये pos=i
वृको वृक pos=n,g=m,c=1,n=s
यथा यथा pos=i