Original

विसृजन्तो बहून्बाणान्क्रोधसंरक्तलोचनाः ।भीमसेनमभिद्रुत्य विव्यधुः सहिता भृशम् ॥ २६ ॥

Segmented

विसृजन्तो बहून् बाणान् क्रोध-संरक्त-लोचनाः भीमसेनम् अभिद्रुत्य विव्यधुः सहिता भृशम्

Analysis

Word Lemma Parse
विसृजन्तो विसृज् pos=va,g=m,c=1,n=p,f=part
बहून् बहु pos=a,g=m,c=2,n=p
बाणान् बाण pos=n,g=m,c=2,n=p
क्रोध क्रोध pos=n,comp=y
संरक्त संरञ्ज् pos=va,comp=y,f=part
लोचनाः लोचन pos=n,g=m,c=1,n=p
भीमसेनम् भीमसेन pos=n,g=m,c=2,n=s
अभिद्रुत्य अभिद्रु pos=vi
विव्यधुः व्यध् pos=v,p=3,n=p,l=lit
सहिता सहित pos=a,g=m,c=1,n=p
भृशम् भृशम् pos=i