Original

उग्रो भीमरथो भीमो भीमबाहुरलोलुपः ।दुर्मुखो दुष्प्रधर्षश्च विवित्सुर्विकटः समः ॥ २५ ॥

Segmented

उग्रो भीमरथो भीमो भीमबाहुः अलोलुपः दुर्मुखो दुष्प्रधर्षः च विवित्सुः विकटः समः

Analysis

Word Lemma Parse
उग्रो उग्र pos=n,g=m,c=1,n=s
भीमरथो भीमरथ pos=n,g=m,c=1,n=s
भीमो भीम pos=n,g=m,c=1,n=s
भीमबाहुः भीमबाहु pos=n,g=m,c=1,n=s
अलोलुपः अलोलुप pos=n,g=m,c=1,n=s
दुर्मुखो दुर्मुख pos=n,g=m,c=1,n=s
दुष्प्रधर्षः दुष्प्रधर्ष pos=n,g=m,c=1,n=s
pos=i
विवित्सुः विवित्सु pos=n,g=m,c=1,n=s
विकटः विकट pos=n,g=m,c=1,n=s
समः सम pos=n,g=m,c=1,n=s