Original

प्रत्युद्ययुस्ततो भीमं तव पुत्राश्चतुर्दश ।सेनापतिः सुषेणश्च जलसंधः सुलोचनः ॥ २४ ॥

Segmented

प्रत्युद्ययुः ततस् भीमम् तव पुत्राः चतुर्दश सेनापतिः सुषेणः च जलसंधः सुलोचनः

Analysis

Word Lemma Parse
प्रत्युद्ययुः प्रत्युद्या pos=v,p=3,n=p,l=lit
ततस् ततस् pos=i
भीमम् भीम pos=n,g=m,c=2,n=s
तव त्वद् pos=n,g=,c=6,n=s
पुत्राः पुत्र pos=n,g=m,c=1,n=p
चतुर्दश चतुर्दशन् pos=a,g=n,c=1,n=s
सेनापतिः सेनापति pos=n,g=m,c=1,n=s
सुषेणः सुषेण pos=n,g=m,c=1,n=s
pos=i
जलसंधः जलसंध pos=n,g=m,c=1,n=s
सुलोचनः सुलोचन pos=n,g=m,c=1,n=s