Original

शल्यं च पञ्चविंशत्या शरैर्विव्याध पाण्डवः ।रुक्मपुङ्खैर्महेष्वासः स विद्धो व्यपयाद्रणात् ॥ २३ ॥

Segmented

शल्यम् च पञ्चविंशत्या शरैः विव्याध पाण्डवः रुक्म-पुङ्खैः महा-इष्वासः स विद्धो व्यपयाद् रणात्

Analysis

Word Lemma Parse
शल्यम् शल्य pos=n,g=m,c=2,n=s
pos=i
पञ्चविंशत्या पञ्चविंशति pos=n,g=f,c=3,n=s
शरैः शर pos=n,g=m,c=3,n=p
विव्याध व्यध् pos=v,p=3,n=s,l=lit
पाण्डवः पाण्डव pos=n,g=m,c=1,n=s
रुक्म रुक्म pos=n,comp=y
पुङ्खैः पुङ्ख pos=n,g=m,c=3,n=p
महा महत् pos=a,comp=y
इष्वासः इष्वास pos=n,g=m,c=1,n=s
तद् pos=n,g=m,c=1,n=s
विद्धो व्यध् pos=va,g=m,c=1,n=s,f=part
व्यपयाद् व्यपया pos=v,p=3,n=s,l=lan
रणात् रण pos=n,g=m,c=5,n=s