Original

प्रतिलभ्य ततः संज्ञां भीमसेनो महाबलः ।दुर्योधनं त्रिभिर्विद्ध्वा पुनर्विव्याध पञ्चभिः ॥ २२ ॥

Segmented

प्रतिलभ्य ततः संज्ञाम् भीमसेनो महा-बलः दुर्योधनम् त्रिभिः विद्ध्वा पुनः विव्याध पञ्चभिः

Analysis

Word Lemma Parse
प्रतिलभ्य प्रतिलभ् pos=vi
ततः ततस् pos=i
संज्ञाम् संज्ञा pos=n,g=f,c=2,n=s
भीमसेनो भीमसेन pos=n,g=m,c=1,n=s
महा महत् pos=a,comp=y
बलः बल pos=n,g=m,c=1,n=s
दुर्योधनम् दुर्योधन pos=n,g=m,c=2,n=s
त्रिभिः त्रि pos=n,g=m,c=3,n=p
विद्ध्वा व्यध् pos=vi
पुनः पुनर् pos=i
विव्याध व्यध् pos=v,p=3,n=s,l=lit
पञ्चभिः पञ्चन् pos=n,g=m,c=3,n=p