Original

तं दृष्ट्वा व्यथितं भीममभिमन्युपुरोगमाः ।नामृष्यन्त महेष्वासाः पाण्डवानां महारथाः ॥ २० ॥

Segmented

तम् दृष्ट्वा व्यथितम् भीमम् अभिमन्यु-पुरोगमाः न अमृष्यन्त महा-इष्वासाः पाण्डवानाम् महा-रथाः

Analysis

Word Lemma Parse
तम् तद् pos=n,g=m,c=2,n=s
दृष्ट्वा दृश् pos=vi
व्यथितम् व्यथ् pos=va,g=m,c=2,n=s,f=part
भीमम् भीम pos=n,g=m,c=2,n=s
अभिमन्यु अभिमन्यु pos=n,comp=y
पुरोगमाः पुरोगम pos=a,g=m,c=1,n=p
pos=i
अमृष्यन्त मृष् pos=v,p=3,n=p,l=lan
महा महत् pos=a,comp=y
इष्वासाः इष्वास pos=n,g=m,c=1,n=p
पाण्डवानाम् पाण्डव pos=n,g=m,c=6,n=p
महा महत् pos=a,comp=y
रथाः रथ pos=n,g=m,c=1,n=p