Original

कौरवं सात्यकिश्चैव शरैः संनतपर्वभिः ।अवाकिरदमेयात्मा सर्वलोकस्य पश्यतः ॥ २ ॥

Segmented

कौरवम् सात्यकिः च एव शरैः संनत-पर्वभिः अवाकिरद् अमेय-आत्मा सर्व-लोकस्य पश्यतः

Analysis

Word Lemma Parse
कौरवम् कौरव pos=n,g=m,c=2,n=s
सात्यकिः सात्यकि pos=n,g=m,c=1,n=s
pos=i
एव एव pos=i
शरैः शर pos=n,g=m,c=3,n=p
संनत संनम् pos=va,comp=y,f=part
पर्वभिः पर्वन् pos=n,g=m,c=3,n=p
अवाकिरद् अवकृ pos=v,p=3,n=s,l=lan
अमेय अमेय pos=a,comp=y
आत्मा आत्मन् pos=n,g=m,c=1,n=s
सर्व सर्व pos=n,comp=y
लोकस्य लोक pos=n,g=m,c=6,n=s
पश्यतः दृश् pos=va,g=m,c=6,n=s,f=part