Original

स गाढविद्धो व्यथितः स्यन्दनोपस्थ आविशत् ।स निषण्णो रथोपस्थे मूर्छामभिजगाम ह ॥ १९ ॥

Segmented

स गाढ-विद्धः व्यथितः स्यन्दन-उपस्थे आविशत् स निषण्णो रथोपस्थे मूर्छाम् अभिजगाम ह

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
गाढ गाढ pos=a,comp=y
विद्धः व्यध् pos=va,g=m,c=1,n=s,f=part
व्यथितः व्यथ् pos=va,g=m,c=1,n=s,f=part
स्यन्दन स्यन्दन pos=n,comp=y
उपस्थे उपस्थ pos=n,g=m,c=7,n=s
आविशत् आविश् pos=v,p=3,n=s,l=lan
तद् pos=n,g=m,c=1,n=s
निषण्णो निषद् pos=va,g=m,c=1,n=s,f=part
रथोपस्थे रथोपस्थ pos=n,g=m,c=7,n=s
मूर्छाम् मूर्छा pos=n,g=f,c=2,n=s
अभिजगाम अभिगम् pos=v,p=3,n=s,l=lit
pos=i