Original

संधत्त विशिखं घोरं कालमृत्युसमप्रभम् ।तेनाजघान संक्रुद्धो भीमसेनं स्तनान्तरे ॥ १८ ॥

Segmented

संधत्त विशिखम् घोरम् काल-मृत्यु-सम-प्रभम् तेन आजघान संक्रुद्धो भीमसेनम् स्तनान्तरे

Analysis

Word Lemma Parse
संधत्त संधा pos=v,p=3,n=s,l=lan
विशिखम् विशिख pos=n,g=m,c=2,n=s
घोरम् घोर pos=a,g=m,c=2,n=s
काल काल pos=n,comp=y
मृत्यु मृत्यु pos=n,comp=y
सम सम pos=n,comp=y
प्रभम् प्रभा pos=n,g=m,c=2,n=s
तेन तद् pos=n,g=m,c=3,n=s
आजघान आहन् pos=v,p=3,n=s,l=lit
संक्रुद्धो संक्रुध् pos=va,g=m,c=1,n=s,f=part
भीमसेनम् भीमसेन pos=n,g=m,c=2,n=s
स्तनान्तरे स्तनान्तर pos=n,g=n,c=7,n=s