Original

सोऽपविध्य धनुश्छिन्नं क्रोधेन प्रज्वलन्निव ।अन्यत्कार्मुकमादत्त सत्वरं वेगवत्तरम् ॥ १७ ॥

Segmented

सो ऽपविध्य धनुः छिन्नम् क्रोधेन प्रज्वलन्न् इव अन्यत् कार्मुकम् आदत्त स त्वरम् वेगवत्तरम्

Analysis

Word Lemma Parse
सो तद् pos=n,g=m,c=1,n=s
ऽपविध्य अपव्यध् pos=vi
धनुः धनुस् pos=n,g=n,c=2,n=s
छिन्नम् छिद् pos=va,g=n,c=2,n=s,f=part
क्रोधेन क्रोध pos=n,g=m,c=3,n=s
प्रज्वलन्न् प्रज्वल् pos=va,g=m,c=1,n=s,f=part
इव इव pos=i
अन्यत् अन्य pos=n,g=n,c=2,n=s
कार्मुकम् कार्मुक pos=n,g=n,c=2,n=s
आदत्त आदा pos=v,p=3,n=s,l=lan
pos=i
त्वरम् त्वरा pos=n,g=n,c=2,n=s
वेगवत्तरम् वेगवत्तर pos=a,g=n,c=2,n=s