Original

अमृष्यमाणः संक्रुद्धो धनुर्दिव्यं परामृशत् ।पुत्रस्य ते महाराज वधार्थं भरतर्षभ ॥ १५ ॥

Segmented

अमृष्यमाणः संक्रुद्धो धनुः दिव्यम् परामृशत् पुत्रस्य ते महा-राज वध-अर्थम् भरत-ऋषभ

Analysis

Word Lemma Parse
अमृष्यमाणः अमृष्यमाण pos=a,g=m,c=1,n=s
संक्रुद्धो संक्रुध् pos=va,g=m,c=1,n=s,f=part
धनुः धनुस् pos=n,g=n,c=2,n=s
दिव्यम् दिव्य pos=a,g=n,c=2,n=s
परामृशत् परामृश् pos=v,p=3,n=s,l=lan
पुत्रस्य पुत्र pos=n,g=m,c=6,n=s
ते त्वद् pos=n,g=,c=6,n=s
महा महत् pos=a,comp=y
राज राज pos=n,g=m,c=8,n=s
वध वध pos=n,comp=y
अर्थम् अर्थ pos=n,g=m,c=2,n=s
भरत भरत pos=n,comp=y
ऋषभ ऋषभ pos=n,g=m,c=8,n=s