Original

भीमस्तु प्रेक्ष्य यन्तारं विशोकं संयुगे तदा ।पीडितं विशिखैस्तीक्ष्णैस्तव पुत्रेण धन्विना ॥ १४ ॥

Segmented

भीमः तु प्रेक्ष्य यन्तारम् विशोकम् संयुगे तदा पीडितम् विशिखैः तीक्ष्णैः ते पुत्रेण धन्विना

Analysis

Word Lemma Parse
भीमः भीम pos=n,g=m,c=1,n=s
तु तु pos=i
प्रेक्ष्य प्रेक्ष् pos=vi
यन्तारम् यन्तृ pos=n,g=m,c=2,n=s
विशोकम् विशोक pos=n,g=m,c=2,n=s
संयुगे संयुग pos=n,g=n,c=7,n=s
तदा तदा pos=i
पीडितम् पीडय् pos=va,g=m,c=2,n=s,f=part
विशिखैः विशिख pos=n,g=m,c=3,n=p
तीक्ष्णैः तीक्ष्ण pos=a,g=m,c=3,n=p
ते त्वद् pos=n,g=,c=6,n=s
पुत्रेण पुत्र pos=n,g=m,c=3,n=s
धन्विना धन्विन् pos=a,g=m,c=3,n=s