Original

भीमस्य च रणे राजन्धनुश्चिच्छेद भास्वरम् ।मुष्टिदेशे शरैस्तीक्ष्णैस्त्रिभी राजा हसन्निव ॥ १३ ॥

Segmented

मुष्टिदेशे शरैः तीक्ष्णैः त्रिभिः राजा हसन्न् इव

Analysis

Word Lemma Parse
मुष्टिदेशे मुष्टिदेश pos=n,g=m,c=7,n=s
शरैः शर pos=n,g=m,c=3,n=p
तीक्ष्णैः तीक्ष्ण pos=a,g=m,c=3,n=p
त्रिभिः त्रि pos=n,g=m,c=3,n=p
राजा राजन् pos=n,g=m,c=1,n=s
हसन्न् हस् pos=va,g=m,c=1,n=s,f=part
इव इव pos=i