Original

तं तु दुर्योधनः षष्ट्या विद्ध्वा भीमं महाबलम् ।त्रिभिरन्यैः सुनिशितैर्विशोकं प्रत्यविध्यत ॥ १२ ॥

Segmented

तम् तु दुर्योधनः षष्ट्या विद्ध्वा भीमम् महा-बलम् त्रिभिः अन्यैः सु निशितैः विशोकम् प्रत्यविध्यत

Analysis

Word Lemma Parse
तम् तद् pos=n,g=m,c=2,n=s
तु तु pos=i
दुर्योधनः दुर्योधन pos=n,g=m,c=1,n=s
षष्ट्या षष्टि pos=n,g=f,c=3,n=s
विद्ध्वा व्यध् pos=vi
भीमम् भीम pos=n,g=m,c=2,n=s
महा महत् pos=a,comp=y
बलम् बल pos=n,g=m,c=2,n=s
त्रिभिः त्रि pos=n,g=m,c=3,n=p
अन्यैः अन्य pos=n,g=m,c=3,n=p
सु सु pos=i
निशितैः निशा pos=va,g=m,c=3,n=p,f=part
विशोकम् विशोक pos=n,g=m,c=2,n=s
प्रत्यविध्यत प्रतिव्यध् pos=v,p=3,n=s,l=lan