Original

एतानद्य हनिष्यामि पश्यतस्ते न संशयः ।तस्मान्ममाश्वान्संग्रामे यत्तः संयच्छ सारथे ॥ १० ॥

Segmented

एतान् अद्य हनिष्यामि पश्यतः ते न संशयः तस्मात् मे अश्वान् संग्रामे यत्तः संयच्छ सारथे

Analysis

Word Lemma Parse
एतान् एतद् pos=n,g=m,c=2,n=p
अद्य अद्य pos=i
हनिष्यामि हन् pos=v,p=1,n=s,l=lrt
पश्यतः दृश् pos=va,g=m,c=6,n=s,f=part
ते त्वद् pos=n,g=,c=6,n=s
pos=i
संशयः संशय pos=n,g=m,c=1,n=s
तस्मात् तस्मात् pos=i
मे मद् pos=n,g=,c=6,n=s
अश्वान् अश्व pos=n,g=m,c=2,n=p
संग्रामे संग्राम pos=n,g=m,c=7,n=s
यत्तः यत् pos=va,g=m,c=1,n=s,f=part
संयच्छ संयम् pos=v,p=2,n=s,l=lot
सारथे सारथि pos=n,g=m,c=8,n=s