Original

संजय उवाच ।ततो भूरिश्रवा राजन्सात्यकिं नवभिः शरैः ।अविध्यद्भृशसंक्रुद्धस्तोत्त्रैरिव महाद्विपम् ॥ १ ॥

Segmented

संजय उवाच ततो भूरिश्रवा राजन् सात्यकिम् नवभिः शरैः अविध्यद् भृश-संक्रुद्धः तोत्त्रैः इव महा-द्विपम्

Analysis

Word Lemma Parse
संजय संजय pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
ततो ततस् pos=i
भूरिश्रवा भूरिश्रवस् pos=n,g=m,c=1,n=s
राजन् राजन् pos=n,g=m,c=8,n=s
सात्यकिम् सात्यकि pos=n,g=m,c=2,n=s
नवभिः नवन् pos=n,g=m,c=3,n=p
शरैः शर pos=n,g=m,c=3,n=p
अविध्यद् व्यध् pos=v,p=3,n=s,l=lan
भृश भृश pos=a,comp=y
संक्रुद्धः संक्रुध् pos=va,g=m,c=1,n=s,f=part
तोत्त्रैः तोत्त्र pos=n,g=m,c=3,n=p
इव इव pos=i
महा महत् pos=a,comp=y
द्विपम् द्विप pos=n,g=m,c=2,n=s