Original

आनुपूर्व्याद्विनश्यन्ति जायन्ते चानुपूर्वशः ।सर्वाण्यपरिमेयानि तदेषां रूपमैश्वरम् ॥ ९ ॥

Segmented

आनुपूर्व्याद् विनश्यन्ति जायन्ते च अनुपूर्वशस् सर्वाणि अपरिमेयानि तद् एषाम् रूपम् ऐश्वरम्

Analysis

Word Lemma Parse
आनुपूर्व्याद् आनुपूर्व्य pos=n,g=n,c=5,n=s
विनश्यन्ति विनश् pos=v,p=3,n=p,l=lat
जायन्ते जन् pos=v,p=3,n=p,l=lat
pos=i
अनुपूर्वशस् अनुपूर्वशस् pos=i
सर्वाणि सर्व pos=n,g=n,c=1,n=p
अपरिमेयानि अपरिमेय pos=a,g=n,c=1,n=p
तद् तद् pos=n,g=n,c=1,n=s
एषाम् इदम् pos=n,g=m,c=6,n=p
रूपम् रूप pos=n,g=n,c=1,n=s
ऐश्वरम् ऐश्वर pos=a,g=n,c=1,n=s