Original

अन्योन्यं नाभिवर्तन्ते साम्यं भवति वै यदा ।यदा तु विषमीभावमाविशन्ति परस्परम् ।तदा देहैर्देहवन्तो व्यतिरोहन्ति नान्यथा ॥ ८ ॥

Segmented

अन्योन्यम् न अभिवर्तन्ते साम्यम् भवति वै यदा यदा तु विषमीभावम् आविशन्ति परस्परम् तदा देहैः देहवन्तो व्यतिरोहन्ति न अन्यथा

Analysis

Word Lemma Parse
अन्योन्यम् अन्योन्य pos=n,g=m,c=2,n=s
pos=i
अभिवर्तन्ते अभिवृत् pos=v,p=3,n=p,l=lat
साम्यम् साम्य pos=n,g=n,c=1,n=s
भवति भू pos=v,p=3,n=s,l=lat
वै वै pos=i
यदा यदा pos=i
यदा यदा pos=i
तु तु pos=i
विषमीभावम् विषमीभाव pos=n,g=m,c=2,n=s
आविशन्ति आविश् pos=v,p=3,n=p,l=lat
परस्परम् परस्पर pos=n,g=m,c=2,n=s
तदा तदा pos=i
देहैः देह pos=n,g=m,c=3,n=p
देहवन्तो देहवत् pos=a,g=m,c=1,n=p
व्यतिरोहन्ति व्यतिरुह् pos=v,p=3,n=p,l=lat
pos=i
अन्यथा अन्यथा pos=i