Original

एते पञ्च गुणा राजन्महाभूतेषु पञ्चसु ।वर्तन्ते सर्वलोकेषु येषु लोकाः प्रतिष्ठिताः ॥ ७ ॥

Segmented

एते पञ्च गुणा राजन् महाभूतेषु पञ्चसु वर्तन्ते सर्व-लोकेषु येषु लोकाः प्रतिष्ठिताः

Analysis

Word Lemma Parse
एते एतद् pos=n,g=m,c=1,n=p
पञ्च पञ्चन् pos=n,g=m,c=1,n=p
गुणा गुण pos=n,g=m,c=1,n=p
राजन् राजन् pos=n,g=m,c=8,n=s
महाभूतेषु महाभूत pos=n,g=n,c=7,n=p
पञ्चसु पञ्चन् pos=n,g=n,c=7,n=p
वर्तन्ते वृत् pos=v,p=3,n=p,l=lat
सर्व सर्व pos=n,comp=y
लोकेषु लोक pos=n,g=m,c=7,n=p
येषु यद् pos=n,g=m,c=7,n=p
लोकाः लोक pos=n,g=m,c=1,n=p
प्रतिष्ठिताः प्रतिष्ठा pos=va,g=m,c=1,n=p,f=part