Original

चत्वारोऽप्सु गुणा राजन्गन्धस्तत्र न विद्यते ।शब्दः स्पर्शश्च रूपं च तेजसोऽथ गुणास्त्रयः ।शब्दः स्पर्शश्च वायोस्तु आकाशे शब्द एव च ॥ ६ ॥

Segmented

चत्वारो ऽप्सु गुणा राजन् गन्धः तत्र न विद्यते शब्दः स्पर्शः च रूपम् च तेजसो ऽथ गुणाः त्रयः शब्दः स्पर्शः च वायोः तु आकाशे शब्द एव च

Analysis

Word Lemma Parse
चत्वारो चतुर् pos=n,g=m,c=1,n=p
ऽप्सु अप् pos=n,g=m,c=7,n=p
गुणा गुण pos=n,g=m,c=1,n=p
राजन् राजन् pos=n,g=m,c=8,n=s
गन्धः गन्ध pos=n,g=m,c=1,n=s
तत्र तत्र pos=i
pos=i
विद्यते विद् pos=v,p=3,n=s,l=lat
शब्दः शब्द pos=n,g=m,c=1,n=s
स्पर्शः स्पर्श pos=n,g=m,c=1,n=s
pos=i
रूपम् रूप pos=n,g=n,c=1,n=s
pos=i
तेजसो तेजस् pos=n,g=n,c=6,n=s
ऽथ अथ pos=i
गुणाः गुण pos=n,g=m,c=1,n=p
त्रयः त्रि pos=n,g=m,c=1,n=p
शब्दः शब्द pos=n,g=m,c=1,n=s
स्पर्शः स्पर्श pos=n,g=m,c=1,n=s
pos=i
वायोः वायु pos=n,g=m,c=6,n=s
तु तु pos=i
आकाशे आकाश pos=n,g=n,c=7,n=s
शब्द शब्द pos=n,g=m,c=1,n=s
एव एव pos=i
pos=i