Original

शब्दः स्पर्शश्च रूपं च रसो गन्धश्च पञ्चमः ।भूमेरेते गुणाः प्रोक्ता ऋषिभिस्तत्त्ववेदिभिः ॥ ५ ॥

Segmented

शब्दः स्पर्शः च रूपम् च रसो गन्धः च पञ्चमः भूमेः एते गुणाः प्रोक्ता ऋषिभिः तत्त्व-वेदिभिः

Analysis

Word Lemma Parse
शब्दः शब्द pos=n,g=m,c=1,n=s
स्पर्शः स्पर्श pos=n,g=m,c=1,n=s
pos=i
रूपम् रूप pos=n,g=n,c=1,n=s
pos=i
रसो रस pos=n,g=m,c=1,n=s
गन्धः गन्ध pos=n,g=m,c=1,n=s
pos=i
पञ्चमः पञ्चम pos=a,g=m,c=1,n=s
भूमेः भूमि pos=n,g=f,c=6,n=s
एते एतद् pos=n,g=m,c=1,n=p
गुणाः गुण pos=n,g=m,c=1,n=p
प्रोक्ता प्रवच् pos=va,g=m,c=1,n=p,f=part
ऋषिभिः ऋषि pos=n,g=m,c=3,n=p
तत्त्व तत्त्व pos=n,comp=y
वेदिभिः वेदिन् pos=a,g=m,c=3,n=p