Original

भूमिरापस्तथा वायुरग्निराकाशमेव च ।गुणोत्तराणि सर्वाणि तेषां भूमिः प्रधानतः ॥ ४ ॥

Segmented

भूमिः आपः तथा वायुः अग्निः आकाशम् एव च गुण-उत्तराणि सर्वाणि तेषाम् भूमिः प्रधानतः

Analysis

Word Lemma Parse
भूमिः भूमि pos=n,g=f,c=1,n=s
आपः अप् pos=n,g=n,c=1,n=p
तथा तथा pos=i
वायुः वायु pos=n,g=m,c=1,n=s
अग्निः अग्नि pos=n,g=m,c=1,n=s
आकाशम् आकाश pos=n,g=n,c=1,n=s
एव एव pos=i
pos=i
गुण गुण pos=n,comp=y
उत्तराणि उत्तर pos=a,g=n,c=1,n=p
सर्वाणि सर्व pos=n,g=n,c=1,n=p
तेषाम् तद् pos=n,g=m,c=6,n=p
भूमिः भूमि pos=n,g=f,c=1,n=s
प्रधानतः प्रधान pos=n,g=n,c=5,n=s