Original

संजय उवाच ।पञ्चेमानि महाराज महाभूतानि संग्रहात् ।जगत्स्थितानि सर्वाणि समान्याहुर्मनीषिणः ॥ ३ ॥

Segmented

संजय उवाच पञ्च इमानि महा-राज महाभूतानि संग्रहात् जगत् स्थितानि सर्वाणि समानि आहुः मनीषिणः

Analysis

Word Lemma Parse
संजय संजय pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
पञ्च पञ्चन् pos=n,g=n,c=1,n=p
इमानि इदम् pos=n,g=n,c=1,n=p
महा महत् pos=a,comp=y
राज राज pos=n,g=m,c=8,n=s
महाभूतानि महाभूत pos=n,g=n,c=1,n=p
संग्रहात् संग्रह pos=n,g=m,c=5,n=s
जगत् जगन्त् pos=n,g=n,c=2,n=s
स्थितानि स्था pos=va,g=n,c=2,n=p,f=part
सर्वाणि सर्व pos=n,g=n,c=2,n=p
समानि सम pos=n,g=n,c=2,n=p
आहुः अह् pos=v,p=3,n=p,l=lit
मनीषिणः मनीषिन् pos=a,g=m,c=1,n=p