Original

द्विरंशे पिप्पलस्तत्र द्विरंशे च शशो महान् ।सर्वौषधिसमावापैः सर्वतः परिबृंहितः ।आपस्ततोऽन्या विज्ञेया एष संक्षेप उच्यते ॥ १६ ॥

Segmented

द्विः अंशे पिप्पलः तत्र द्विः अंशे च शशो महान् सर्व-ओषधि-समावापैः सर्वतः परिबृंहितः आपः ततस् ऽन्या विज्ञेया एष संक्षेप उच्यते

Analysis

Word Lemma Parse
द्विः द्विस् pos=i
अंशे अंश pos=n,g=m,c=7,n=s
पिप्पलः पिप्पल pos=n,g=m,c=1,n=s
तत्र तत्र pos=i
द्विः द्विस् pos=i
अंशे अंश pos=n,g=m,c=7,n=s
pos=i
शशो शश pos=n,g=m,c=1,n=s
महान् महत् pos=a,g=m,c=1,n=s
सर्व सर्व pos=n,comp=y
ओषधि ओषधि pos=n,comp=y
समावापैः समावाप pos=n,g=m,c=3,n=p
सर्वतः सर्वतस् pos=i
परिबृंहितः परिबृंहय् pos=va,g=m,c=1,n=s,f=part
आपः अप् pos=n,g=n,c=1,n=p
ततस् ततस् pos=i
ऽन्या अन्य pos=n,g=f,c=1,n=p
विज्ञेया विज्ञा pos=va,g=f,c=1,n=p,f=krtya
एष एतद् pos=n,g=m,c=1,n=s
संक्षेप संक्षेप pos=n,g=m,c=1,n=s
उच्यते वच् pos=v,p=3,n=s,l=lat