Original

यथा च पुरुषः पश्येदादर्शे मुखमात्मनः ।एवं सुदर्शनद्वीपो दृश्यते चन्द्रमण्डले ॥ १५ ॥

Segmented

यथा च पुरुषः पश्येद् आदर्शे मुखम् आत्मनः एवम् सुदर्शन-द्वीपः दृश्यते चन्द्र-मण्डले

Analysis

Word Lemma Parse
यथा यथा pos=i
pos=i
पुरुषः पुरुष pos=n,g=m,c=1,n=s
पश्येद् पश् pos=v,p=3,n=s,l=vidhilin
आदर्शे आदर्श pos=n,g=m,c=7,n=s
मुखम् मुख pos=n,g=n,c=2,n=s
आत्मनः आत्मन् pos=n,g=m,c=6,n=s
एवम् एवम् pos=i
सुदर्शन सुदर्शन pos=n,comp=y
द्वीपः द्वीप pos=n,g=m,c=1,n=s
दृश्यते दृश् pos=v,p=3,n=s,l=lat
चन्द्र चन्द्र pos=n,comp=y
मण्डले मण्डल pos=n,g=n,c=7,n=s