Original

वृक्षैः पुष्पफलोपेतैः संपन्नधनधान्यवान् ।लावणेन समुद्रेण समन्तात्परिवारितः ॥ १४ ॥

Segmented

वृक्षैः पुष्प-फल-उपेतैः सम्पन्न-धन-धान्यवत् लावणेन समुद्रेण समन्तात् परिवारितः

Analysis

Word Lemma Parse
वृक्षैः वृक्ष pos=n,g=m,c=3,n=p
पुष्प पुष्प pos=n,comp=y
फल फल pos=n,comp=y
उपेतैः उपे pos=va,g=m,c=3,n=p,f=part
सम्पन्न सम्पद् pos=va,comp=y,f=part
धन धन pos=n,comp=y
धान्यवत् धान्यवत् pos=a,g=m,c=1,n=s
लावणेन लावण pos=a,g=m,c=3,n=s
समुद्रेण समुद्र pos=n,g=m,c=3,n=s
समन्तात् समन्तात् pos=i
परिवारितः परिवारय् pos=va,g=m,c=1,n=s,f=part