Original

नदीजलप्रतिच्छन्नः पर्वतैश्चाभ्रसंनिभैः ।पुरैश्च विविधाकारै रम्यैर्जनपदैस्तथा ॥ १३ ॥

Segmented

नदी-जल-प्रतिच्छन्नः पर्वतैः च अभ्र-संनिभैः पुरैः च विविध-आकारैः रम्यैः जनपदैः तथा

Analysis

Word Lemma Parse
नदी नदी pos=n,comp=y
जल जल pos=n,comp=y
प्रतिच्छन्नः प्रतिच्छद् pos=va,g=m,c=1,n=s,f=part
पर्वतैः पर्वत pos=n,g=m,c=3,n=p
pos=i
अभ्र अभ्र pos=n,comp=y
संनिभैः संनिभ pos=a,g=m,c=3,n=p
पुरैः पुर pos=n,g=n,c=3,n=p
pos=i
विविध विविध pos=a,comp=y
आकारैः आकार pos=n,g=n,c=3,n=p
रम्यैः रम्य pos=a,g=m,c=3,n=p
जनपदैः जनपद pos=n,g=m,c=3,n=p
तथा तथा pos=i