Original

सुदर्शनं प्रवक्ष्यामि द्वीपं ते कुरुनन्दन ।परिमण्डलो महाराज द्वीपोऽसौ चक्रसंस्थितः ॥ १२ ॥

Segmented

सुदर्शनम् प्रवक्ष्यामि द्वीपम् ते कुरु-नन्दन परिमण्डलो महा-राज द्वीपो ऽसौ चक्र-संस्थितः

Analysis

Word Lemma Parse
सुदर्शनम् सुदर्शन pos=n,g=m,c=2,n=s
प्रवक्ष्यामि प्रवच् pos=v,p=1,n=s,l=lrt
द्वीपम् द्वीप pos=n,g=n,c=2,n=s
ते त्वद् pos=n,g=,c=4,n=s
कुरु कुरु pos=n,comp=y
नन्दन नन्दन pos=n,g=m,c=8,n=s
परिमण्डलो परिमण्डल pos=a,g=m,c=1,n=s
महा महत् pos=a,comp=y
राज राज pos=n,g=m,c=8,n=s
द्वीपो द्वीप pos=n,g=m,c=1,n=s
ऽसौ अदस् pos=n,g=m,c=1,n=s
चक्र चक्र pos=n,comp=y
संस्थितः संस्था pos=va,g=m,c=1,n=s,f=part