Original

अचिन्त्याः खलु ये भावा न तांस्तर्केण साधयेत् ।प्रकृतिभ्यः परं यत्तु तदचिन्त्यस्य लक्षणम् ॥ ११ ॥

Segmented

अचिन्त्याः खलु ये भावा न तान् तर्केण साधयेत् प्रकृतिभ्यः परम् यत् तु तद् अचिन्त्यस्य लक्षणम्

Analysis

Word Lemma Parse
अचिन्त्याः अचिन्त्य pos=a,g=m,c=1,n=p
खलु खलु pos=i
ये यद् pos=n,g=m,c=1,n=p
भावा भाव pos=n,g=m,c=1,n=p
pos=i
तान् तद् pos=n,g=m,c=2,n=p
तर्केण तर्क pos=n,g=m,c=3,n=s
साधयेत् साधय् pos=v,p=3,n=s,l=vidhilin
प्रकृतिभ्यः प्रकृति pos=n,g=f,c=5,n=p
परम् पर pos=n,g=n,c=1,n=s
यत् यद् pos=n,g=n,c=1,n=s
तु तु pos=i
तद् तद् pos=n,g=n,c=1,n=s
अचिन्त्यस्य अचिन्त्य pos=a,g=n,c=6,n=s
लक्षणम् लक्षण pos=n,g=n,c=1,n=s