Original

तत्र तत्र हि दृश्यन्ते धातवः पाञ्चभौतिकाः ।तेषां मनुष्यास्तर्केण प्रमाणानि प्रचक्षते ॥ १० ॥

Segmented

तत्र तत्र हि दृश्यन्ते धातवः पाञ्चभौतिकाः तेषाम् मनुष्याः तर्केण प्रमाणानि प्रचक्षते

Analysis

Word Lemma Parse
तत्र तत्र pos=i
तत्र तत्र pos=i
हि हि pos=i
दृश्यन्ते दृश् pos=v,p=3,n=p,l=lat
धातवः धातु pos=n,g=m,c=1,n=p
पाञ्चभौतिकाः पाञ्चभौतिक pos=a,g=m,c=1,n=p
तेषाम् तद् pos=n,g=m,c=6,n=p
मनुष्याः मनुष्य pos=n,g=m,c=1,n=p
तर्केण तर्क pos=n,g=m,c=3,n=s
प्रमाणानि प्रमाण pos=n,g=n,c=2,n=p
प्रचक्षते प्रचक्ष् pos=v,p=3,n=p,l=lat