Original

धृतराष्ट्र उवाच ।नदीनां पर्वतानां च नामधेयानि संजय ।तथा जनपदानां च ये चान्ये भूमिमाश्रिताः ॥ १ ॥

Segmented

धृतराष्ट्र उवाच नदीनाम् पर्वतानाम् च नामधेयानि संजय तथा जनपदानाम् च ये च अन्ये भूमिम् आश्रिताः

Analysis

Word Lemma Parse
धृतराष्ट्र धृतराष्ट्र pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
नदीनाम् नदी pos=n,g=f,c=6,n=p
पर्वतानाम् पर्वत pos=n,g=m,c=6,n=p
pos=i
नामधेयानि नामधेय pos=n,g=n,c=2,n=p
संजय संजय pos=n,g=m,c=8,n=s
तथा तथा pos=i
जनपदानाम् जनपद pos=n,g=m,c=6,n=p
pos=i
ये यद् pos=n,g=m,c=1,n=p
pos=i
अन्ये अन्य pos=n,g=m,c=1,n=p
भूमिम् भूमि pos=n,g=f,c=2,n=s
आश्रिताः आश्रि pos=va,g=m,c=1,n=p,f=part