Original

तस्मिन्सुतुमुले घोरे काले परमदारुणे ।भ्रातरश्चैव पुत्राश्च धृष्टद्युम्नश्च पार्षतः ॥ ९ ॥

Segmented

तस्मिन् सु तुमुले घोरे काले परम-दारुणे भ्रातरः च एव पुत्राः च धृष्टद्युम्नः च पार्षतः

Analysis

Word Lemma Parse
तस्मिन् तद् pos=n,g=m,c=7,n=s
सु सु pos=i
तुमुले तुमुल pos=a,g=m,c=7,n=s
घोरे घोर pos=a,g=m,c=7,n=s
काले काल pos=n,g=m,c=7,n=s
परम परम pos=a,comp=y
दारुणे दारुण pos=a,g=m,c=7,n=s
भ्रातरः भ्रातृ pos=n,g=m,c=1,n=p
pos=i
एव एव pos=i
पुत्राः पुत्र pos=n,g=m,c=1,n=p
pos=i
धृष्टद्युम्नः धृष्टद्युम्न pos=n,g=m,c=1,n=s
pos=i
पार्षतः पार्षत pos=n,g=m,c=1,n=s