Original

स संवार्य बलौघांस्तान्गदया रथिनां वरः ।अतिष्ठत्तुमुले भीमो गिरिर्मेरुरिवाचलः ॥ ८ ॥

Segmented

स संवार्य बल-ओघान् तान् गदया रथिनाम् वरः अतिष्ठत् तुमुले भीमो गिरिः मेरुः इव अचलः

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
संवार्य संवारय् pos=vi
बल बल pos=n,comp=y
ओघान् ओघ pos=n,g=m,c=2,n=p
तान् तद् pos=n,g=m,c=2,n=p
गदया गदा pos=n,g=f,c=3,n=s
रथिनाम् रथिन् pos=n,g=m,c=6,n=p
वरः वर pos=a,g=m,c=1,n=s
अतिष्ठत् स्था pos=v,p=3,n=s,l=lan
तुमुले तुमुल pos=n,g=n,c=7,n=s
भीमो भीम pos=n,g=m,c=1,n=s
गिरिः गिरि pos=n,g=m,c=1,n=s
मेरुः मेरु pos=n,g=m,c=1,n=s
इव इव pos=i
अचलः अचल pos=a,g=m,c=1,n=s